________________
Shri Mahavir Jain Aradhana Kendra
यात्म | कथानकादग्वसेयस्तच्चेदं—
प्रबोधः
॥३०९५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कश्चित्दपको मुनिर्मासोपवासपारणादिने शिष्यसहित आहारार्थं गतो मार्गे त चरणतले मंकीविराधना जाता. तदा शिष्येणोक्तं स्वामिन जवतेऽयं मंरुकी मर्द्दिता तो मिथ्यादुष्कृतं वद ? ततस्तद्दचसा संजातकषायः स दपको लोकैर्मर्द्दिता रा मंकीर्दर्शयन् जगाद परे दुष्टात्मन एता मृताः किं मया हताः ? ततः शिष्यस्तं क्रु हूं विज्ञाय तदानीं मौनमगजत्. संध्यायामालोचनादणे तं मुनिं स मं मुकीम स्मारयत्. तदा विशेषतः समुत्पन्नरोषः स कृपको रजोहरणमुत्पाट्य शिष्यवयायाधावत्. अंतरा च स्तंज्ज्ञेन जमशिराः सन् व्यकस्मान्मृत्वा ज्योतिष्केषु देवो जातः, ततयुत्वा कनकलाख्ये वने चंडकौशिकनामा तापसो बनूव तत्रापि प्राक्तन संस्काराद्वहुल कषायः स एकदाश्रमे फलादि गृह्णतो राजकुमारान हंतुं करे परशुं गृहीत्वा धावन्तरापादस्खलनात्कस्मिंश्चिगर्त्ते पपात ततो मृत्वा स तत्रैवाश्रमे दृष्टिविष जुजंगम यास
For Private and Personal Use Only