________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | त्. तत्र च वने प्राग्नवाल्यासतोऽत्यंतं मूर्षितः सन् मनुष्यादिसंचारं सर्वथा सन्यवारय
त्. एकदा बद्मस्थावस्थायां श्रीमहावीरस्वामी विहरन गोपैरितोऽपि लानं विझाय प्रबोधः
तद्विलसमीपे प्रतिमया तस्थौ. ततः स सर्पः सत्वरं बिलान्निर्गय जगवंतं प्रेक्ष्य जा
तोत्कटकषायः सन् दशतिस्म. नदा वज्रस्तंजस्येवाचलस्य वीर गवतः शरीरान्निर्गतं - ॥३१०॥
गवतां गोदीरधवलं रुधिरं वीदय विस्मयं प्राप्तः सन् प्रनुस्वरूपं मनसि चिंतयन् संजातजातिम.रणः स्खपूर्वजवान ददर्श. ततो निर्विषी उतः स नागो भक्त्या प्रतुं प्रददिणीकृत्य प्रणम्य च प्रसमदं सर्वमपि स्वकृतहिंसाद्यकृत्यमालोच्यानशनं जग्राह. तदा मदृष्ट्या प्राणिनो मानिनवेयुरिति विचार्य गृहीतदेशावकाशिकवतः सन् विलमध्ये स मुखं प्रदिप्य तस्थौ. तदानीमेतत्प्रवृत्तिं श्रुत्वा गोप्यस्तं नवनीतेनानचुः, तकंधाचोपागतेन कीटिकागणेन शरीरे विलग्य सबिडीकृतोऽपि स चंडकौशिकः सर्पः काये| न मनसा च निश्चलः सन् अनशनं सम्यक प्रपाव्य सहस्रारकटपे महर्डिको देवो ।
For Private and Personal Use Only