________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-ऽनृत्॥इति दशमवते चंडकौशिककथानकं ॥एवमन्यैरपि संसारनीरुनिजिरेतव्र
तपालने सादरैर्नवितव्यं. अत्र भावना-सवे अ सवसंगेहिं । वकिए साहूणो नमंसि.
का ॥ सवेहिं जेहिं सवं । सावज्जं सबहा चत्तं ॥ १ ॥ इति जावितं द्वितीयं शि. ॥३११॥
दाव्रतं ॥ १० ॥
अथ तृतीयं पौषधव्रतं जाव्यते-पोषधं धर्मस्य पुष्टिं धत्ते इति पोषधः पर्वदि. नानुष्टेयो व्यापारस्तपं यव्रतं तत्पौषधव्रतमुच्यते. तच्चैवं-याहारदेहसकार-गे वावारविरहिं ।। पवदिणाणुघाणं । तश्यं पोसहवयं चनहा ।। ६४ ॥ व्याख्यापाहार १ देहसत्कार १ गृहव्यापारनिवृत्ति ३ ब्रह्मचर्य नेदाचतुर्था यत्पर्वदिनानुष्टा नं तत्तृतीयं पौषधव्रतं भवति. तत्र निवृत्तिशब्दस्य प्रत्येकं योगादाहारनिवृत्तिरशनादिपरित्यागः १ देहसत्कारनिवृत्तिः स्नानोदर्तनविलेपनादिपरित्यागः १ गृहव्यापार| निवृत्तिर्गृहकार्यनिषेधः ३ ब्रह्मचर्य स्त्रीसेवाप्रतिषेधः । इति. अत्र पुनराहारनिवृत्ति
For Private and Personal Use Only