________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ १०३ ॥
याम | श्री स्थूलन मुनिं ॥ १ ॥ तथा पुनर्निजत्रतमदतं रक्षितु निबन्मानवो यत्र स्त्रीसमीपे एकमपि दणं स्थातुं न समर्थस्तत्र श्रीस्थूलनद्रो भगवान प्रदतत्रतः सन् सुखेन चतुर्मासीं तस्थौ यतः किं बहु वर्ण्यते ? श्रीस्थूलभद्रसमोऽतिदुष्कर कार्यकर्त्ता दितौ कोऽपि नरो नास्तीति पथैवं स्थूलभद्रमुनेर्वर्णनं निशम्य प्रतिबुद्धो रथिकः कोशां पुनः पुनर्नवा स्तुत्वा च त्ययाहं संसाराब्धौ निमज्जन् रक्षितः, इत्यादि वदन् सद्यो गुरुपार्श्व गत्वा तं जग्राह कोशादि निजसम्यक्त्वरत्नयुक्ता सती चिरं श्राद्धधर्म प्रपाब्य सद्गतिनाव इति राजानियोगे कोशादृष्टांतः ॥ तथा गणः स्वजनादिसमुदायस्तस्या नियोगो गणानियोगः, एतावता सम्यक्तित्वनो यत्कर्तुमयोग्यं तत्स्वगणस्याग्रहवशाद् द्रव्यतः कुर्वन्नपि सुदृष्टिविष्णुकुमारादिखि सम्यक्त्वादिधर्म नातिक्रामति यथा विष्णुकुमारेण गन्नस्यादेशाद्वै क्रियरूपरचनादिप्रकारेणात्यंत जिनमत द्वेषी नमुचिर्नामा पुरोहितः स्वकीयचरणप्रहारेण दत्वा सप्तमनरका तिथिर्विहितः, स्वयं च मुनिना तत्पा
For Private and Personal Use Only