________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म | अन्यच्च-न दुक्करं यंत्रयटुंबितोडणं । न दुक्करं सिकियनच्चिया ॥ तं दुकरं जं चमहाणुनावो । जं सो मुणी पम्मममि वु ॥ १ ॥ सुकरं नर्तनं मन्ये । सुकरं बुंबि कर्तनं ॥ स्थूलन हि यच्चक्रे । शिक्षितं तत्तु दुष्करं ॥ २ ॥ पुनरपि सा प्रोचे श॥ १९२॥ कमालमंत्रिपुत्रः श्रीस्थलद्रो द्वादश वर्षाणि मया सार्धं पुरा जोगान् भुंक्वा पाद्गृहीतचारित्रोऽत्रैव चित्रशालायां शुरूशीलगाक्स्थितः, तदानीं यदेकैकविकारकारणमन्यस्य लोहमयशरीरस्यापि पुंसो व्रतनाशकारकं स्यात्, तानि सर्वाण्यपि परसजोजन १ चित्रशालानिवास २ यौवनवयो ३ जलदागमकाल ४ प्रभृतिविकार कारणानि तं महामुनिं गिरिं सिंहस्फाला श्व दोषयितुमदमाणि ववुः, तथा तस्मिन्मुनीश्वरे मदीया दावावादिविकारा व्यपि पानीये प्रहारा श्व निरर्थकतांनेजुः यदुक्तं - वेश्या रागवती सदा तदनुगा पती रसैर्भोजनं । शुद्रं धाम मनोहरं नववपुर्नव्यो वयःसंगमः ॥ कालोऽयं जलदागमस्तदपि यः कामं जिगायादरात् । तं वंदे युवतीप्रबोधकुशलं
For Private and Personal Use Only