________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आ.प्र.) नोऽये सर्वदा स्थूलनद्रमुनि वर्णयामास. तथाहि-संसारेऽस्मिन् समाकीर्णे । बहुः ।
निः शिष्टजंतुन्निः ॥ स्थूलनद्रसमः कोऽपि । नान्यः पुरुषसत्तमः॥ १॥ इति. एतत्
श्रुत्वा सारथिस्तस्या रंजनार्थ गृहोद्याने गत्वा तया सह गवादे नपविश्य स्ववि॥११॥
झानं दर्शयामास. तदिवं-पूर्व स्ववाणेनाम्रर्धाषिकां विव्याध, ततोऽन्यबाणेन तंबाणं, तमपीतखाणेनेत्येवं स्वहस्तपर्यंत बाणश्रेणी कृत्वा यामधुंबिकां करेणाकृष्य तस्यै दत्वा तत्संमुखं ददर्श. ततः सा कोशाप्यधुना मे विज्ञानं पश्येत्युक्त्वा स्थालमध्ये एकं सर्षपराशिं कृत्वा तत्र पुष्पाबादितां सूची विन्यस्य तपरि देवीव चारुगत्या नृत्यं च. कार, परं न सूचीमुखेन पादयोर्विघा, न च सर्षपराशिरपि मनाम् विकीर्णः, तत २ बं तस्याश्चातुर्य विलोक्य स प्राह हे सुनगेऽहममुना तव विझानेन तुष्टोऽस्मि, वद वं? किं तुन्यं ददामि ? सा जगाद नो मया किं दुष्करं विहितं ? यत्त्वं रंजितोऽसि. अन्यासेन हि यस्मादधिकमपि कृत्यं किमपि दुष्करं नास्ति.
For Private and Personal Use Only