________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१४॥
यात्म- | पमालोच्य स्वकीयं सम्यक्त्वादिधर्म सम्यगाराध्य च परमसुखिना संजातमिति. ए- । प्रयोगः
| वमग्रेऽपि नावनापूर्वकमुदाहरणान्युपयुज्य वाच्यानि. तथा बलं नाम बलवतः पुरुषस्य हठप्रयोगस्तेनानियोगो बलाभियोगः ३
तथा सुरस्य कुलदेवतादेरनियोगः सुरानियोगः ४ तथा कांतारमरण्यं तत्र वृ. त्तिर्वर्तनं निर्वाहः कांतारवृत्तिः, यद्दा कांतारमपि पीडाहेतुत्वादिह पीडात्वेन विवदितं, ततः कांतारेण पीडया वृत्तिः प्राणवर्तनरूपा कांतारवृत्तिः कष्टेन निर्वाह इति यायत् ५ तथा गुरखो मातृपितृप्रभृतयः, यउक्तं-माता पिता कलाचार्या । एतेषांझातयस्तथा ॥ वृधा धर्मोपदेष्टारो । गुरुवर्गः सतां मतः॥१॥ एतेषां निग्रहो निर्वधो गुरुनिग्रहः ६ एते प: जिनशासने आकारा अपवादारिंडिका इति यावत् . श्दमत्र तात्पर्यप्रतिपन्नसम्यक्त्वस्य जंतोर्यत्परतीर्थिकवंदनादिकं प्रतिषितडाजानियोगादिनिरेतैः प. | निः कारणैनक्तिवियुक्तो द्रव्यतः समाचरनपि सम्यग्दृष्टिः सम्यक्त्वं नातिचरतीति. किं |
For Private and Personal Use Only