________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- चैते हि अल्पसत्वान जंतूनाश्रित्यापवादाः प्रोक्ताः संति, न तु महासत्वान् . यमुक्तंहो। न चलंति महासत्ता । सुनिज्जमाणान सुधधम्मान ॥ श्यरेसिं चलणनावे । पश्
ननंगो न एएहिं ॥१॥ व्याख्या-महासत्वाः पुमांसो राजादिनिः शुधधर्मात्सुन्नि॥१५॥
द्यमानाश्चलत्वं प्राप्यमाणा अपि संतो न चलंति, परमितरेषामल्पसत्वानां कदाचिच्चलनगावे सति एतैराकारैः प्रतिज्ञाभंगो न भवति. एतदर्थमेते आकारा पागमे सं. गृहीता इति गाथादारार्थः ॥ अथ पम् भावना व्याख्यायंते-दमित्यादि, इदं स. म्यक्त्वं पंचाणुव्रत त्रिगुणव्रत चतुःशिदाव्रतरूपस्य पंचमहाव्रतरूपस्य चारित्रधर्मस्य मू. लमिव मूलं कारणमित्यर्थः, कीर्तितं कथितं तीर्थकरादिनिरिति सर्वत्र संबंधः. यथा हि मूलरहितो वृदः प्रचंडवातकंपितः सन् दाणादेव निपतति, एवं धर्मतरुरपि सुदृढसम्यक्त्वमूलविहीनः कुतीर्थिकमतमारुतांदोलितः सन् स्थिरत्वं नासादयेदिति तस्य मू. लसादृश्यमुक्तं १ तथेदं सम्यक्त्वं धर्मस्य दारमिव दारं प्रवेशमुखमित्यर्थः, यथा हि
For Private and Personal Use Only