________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥१४॥
आत्म- | नुाय पश्चामत्वा अंबडस्याग्रे सर्व तद्वृत्तांतमवादीत्. तदा अंबडोऽपि अनुत्तरं सु. | लसाया धर्मे स्थैर्य झात्वा अहो यहीरस्वामिना सनासमदं स्वयमेषा धर्मशुक्षिप्रश्नेन संनाविता तयुक्तमेव, यत चं मया चालिताप्येषा न मनसापि चलिता. इति वि. चिंत्य तं प्रपंचं संहृय स्वमूलरूपेण स सुलसाया गृहं प्राविशत् . ततस्तमागतं दृष्ट्वा सुलसापि साधर्मिकन्नत्यर्थ सद्यः खमुत्याय तत्संमुखं गत्वा हे त्रिजगारिस्योपासक ते स्वागतं विद्यते ? इति प्रश्नपूर्वकं तत्पादप्रदालनं कारयित्वा तंप्रति स्वगृहचैसं वंदापयामास, अंबमोऽपि यादृतः सन् विधिना चैत्यवंदनं विधाय तामूचे हे महासति ! अस्मिन् नरते त्वमेवैका पुण्यवत्यसि, यतस्त्वांप्रति श्रीवीरस्वामिना स्वयं मन्मुखेन धर्मशुधिप्रश्नः कास्तिोऽस्ति. एतत् श्रुत्वातिशयानंदसंपन्ना सा उगवडीरचरण दिगनिमुखीय शिरस्यंजलिं कृत्वा श्रीवीरप्रभुमेव हृदि निधाय प्रशस्तवाण्या वीरमस्तवीत. ततेोबडो विशेषतस्तदाशयपरिझानार्य पुनस्तामवोचत् मयातायातमात्रेण लो.
For Private and Personal Use Only