________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१४८॥
भवावः
नाम | कमुखादस्मिन पुरे ब्रह्माद्यागमनवार्त्ता श्रुता, तत्र तेषां दर्शनार्थ त्वं किं गता न वा ? तदा सा प्राह हे धर्मज्ञ ! ये श्रीजिनधर्मानुरक्तास्ते पुरुषाः सकलरागहे पारिव जेतृनिखिलमव्यजनोपकर्तृसर्व सर्वातिशयसमन्वितस्व ते जो विनिर्जितसहस्रकिरण श्री मन्महावीरस्वामिनं देवाधिदेवं विहाय अन्यान् रागद्वेषमाहानिरताना एव निरं तरं स्त्रीसेवानिरतान् शत्रुधनादित्रियातत्परान् यात्मधर्मानभिज्ञान् खद्योतोपमान् ब्रह्मादीन् देवान् दृष्टुं कथमुत्सहेरन् ? यया येन पुरुषेण परमाहादजनकंपीयूषपानं कृतं तस्य दारोदकपानेला कथं जायते ? पुर्येन बहुविधमणिरत्नादिव्यवसाय विहित स पुमान् काचशकलादिव्यापारं कर्त्तुं कयमिति ? अतस्त्वं जिनोक्तावान् जानन् सन् श्रीवीरजिनोपदिष्टसर्भरतां मां कथमेवं पृवसीति प्रथमोऽपि इत्थं धर्मेऽतिस्थिरं सुलसाया वाक्यं निशम्य तामसर्थ श्लाघयित्वा स्वकृतह्मादिरूपनिर्माणप्रपंचं तदग्रे निवेद्य मिथ्याः कृतं दत्वा तामयर्थ श्लाघयित्वा यथारुचिरन्यत्रागमत् तस्यां
"
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only