________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१४६॥
प्रबोधः
काम | सुलसामनागतां मत्वा वडस्तस्याः दोगार्थं तद्गृहे एकं पुरुषं प्रेषीत. सोऽपि तत्र गत्वा तामुवाच हे सुलसे तवातिवचनः श्रीमानर्हन् वने समवसृतोऽस्ति तं नमनार्थ त्वं कथं न गहसि ? तदा सा प्राह हे महाभाग ! यस्मिन् तले अधुना श्रीमन्महावीरस्वामिनं विहायापरस्तीर्थकृन्नास्त्येव, वीरस्वामिनस्त्वन्यत्र देशे विहारश्रवणात् सांप्रतं कुतोऽत्रागमनतंगव इति यथैव श्रुत्वा स पुनः प्राह हे मुग्धेऽयं पंचविंशो जिनोऽधुना समुत्पन्नोऽस्ति यतः स्वयं तत्र गत्वा त्वं किं न बंदसे ? सा प्राह हे द्र ! हत्रे पंचविंशो जनः कदापि न संभवेत् तस्मात् कोऽप्ययं मायावान् पु· रुपः कपटाटोपैर्मुग्धान् जनान् वचयति तदा स पुनराचख्यौ हे न यत्त्वयोक्तं तत्सत्यं, परं यद्येवं कृतेऽपि शासनोन्नतिर्जायेत तर्हि पत्र को दोषः ? सावोचत् एतादृभ्वार्त्ताकथनेन त्वं तु मुग्धो दृश्यसे परं ज्ञानदृष्ट्या चिंतय ? सव्यवहारेण का शासनोन्नतिः ? किंतु प्रत्युत लोकोपहासादपव्राजनैव जायते इति, ततश्च स पुमा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only