________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ४०८ ॥
यात्म | प्रतोऽतिमुक्तको दीक्षां गृहीतुमिन् पिबोरनुज्ञाग्रहणार्थ गृहमागत्य पितरावे.
वीत.
प्रबोधः
Acharya Shri Kailassagarsuri Gyanmandir
या
वीरस्वामिनः पार्श्वे धर्मः श्रुतः स धर्मो मे रुचिः, तदा तावूचतुः हे पुत्र धन्योऽसि त्वं कृतपुण्योऽसि कृतार्थोऽसि त्वं यत्त्वया वीरवा म्यंति धर्मः श्रुतः स पुनस्ते रुचिन इति ततः स कुमारः पुनरेवमुवाच हे यंत्र हे तात तवदना संसारयोहिमो जन्ममरणे त्यो जीवामः तस्मान दनुज्ञया श्रीरसमीपे प्रवज्यां गृहीतुमिखामि ततो माना तदनिष्टमेकांनमप्रियमश्रुतपूर्वं वचः श्रुत्वा सद्यः शोकारं प्राप्ता दोनवदना मनी मू प्राप्यां गणनले घसति सर्वागैर्निपतिता तदा चेटीचिस्वरितं कंचन कलशमादाय तन्मुखविनितशील म लजलधाराभिः परिषिक्ता कृतशी वातोपचादग्नि प्राप्य विपी पुत्रं प्रत्येवमवादीत्. हे जात त्वामेकः पुत्र पृष्टः कांनः प्रिय व्याकरंडक समानोऽमू
For Private and Personal Use Only