SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥ ५ ॥ यात्म- सामान्यकेंवलिनां तु हीनप्रमाणानामपि भवतीदमपि चावगाहनामानं, सामान्यसि | छापेदया चैतत् ततो न कश्चिदोषः ॥ ११ ॥ ____एगा य हो रयणी। अठेव य अंगुला साहीया ॥ एसा खबु सिघानां । जहामनगाहणा जणिया ।। १२ ॥ व्याख्या-एका रत्निः परिपूर्णा, अष्टौ चांगुलानि अधिकानि, एषा सिघानां जघन्यावगाहना जवति. सा च कुर्मापुत्रादीनां दिहस्तानामवसेया, यदिवा सप्तहस्तोनितानामपि यंत्रपीलनादिना संकूर्चितशरीराणां बोध्या. थाह च नाष्यकृत्-जेहानपंचधाणुसय । तणुस्स मनाय सत्तहवस्स ।। देहत्तिनागहीणा ! जहलिया जाव हबस्स ॥ १ ॥ सतुसिएसु सिही। जहन्नन कहमिहंवि ह. बेसु ॥ सा किर तिबयरेसु । सेसाणं सिनमाणाणं ॥२॥ ते पुण होऊ विहबा । कुम्मापुत्तादयो जहाणं ॥ अन्ने संवढियस्स । तहबसिधस्स हीणत्ति ॥ ३॥ संप्रति मुक्तानुवादेनैव सिघानां संस्थानलदणं दर्श्यते-जंगाहणाए सिहा । For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy