SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- नतिजागेण होश परिहीणा ॥ संगणसेणिबंछ । जणमरणविप्पमुकणं ॥ १ ॥ सुः । गमा, नवरं अनिबंस्थमिति इदं प्रकारमापन्नं श्छ, तिष्टतीति वंस्थं, न श्वंस्थं यः निबंस्थं, वदनादिशुषिरपरिपूरणेन पूर्वाकाराऽन्यथावगावतोऽनियताकारमिति नावः, ॥५५३॥ योऽपि च सिघादिगुणेषु सिके न दोहे न हस्से' इत्यादिना दीर्घत्वादीनां प्रतिषेधः सोऽपि पूर्वाकारापेदया संस्थानस्यानिबंस्थत्वात्प्रतिपत्तव्यो, न पुनः सर्वसंस्थानानावत इति. नत्वेते सिघाः परस्परं देशनेदेन व्यवस्थिता नत नेति चेञ्च्यतेजब य एगो सिघो। तब अणंता गवस्कमिका ॥ अन्नोन्नसमो गाढा । पुवा स. वेवि लोगंते ॥ १ ॥ सुगमा. अथ सिकानां लक्षणानि यथा-असरीरा जीवघणा। नवनत्ता दंसणेयनाणेय ॥ सागारमणागारं । लकणमेयं तु सिघाणं ॥ १५ ॥ श्र शरीराः शरीररहिताः, तथा जीवाश्च ते घनाश्च बदनादिरंध्रादिपूरणाजीवघनास्तया केवलदर्शने तथा केवलझाने च उपयुक्ताः, यद्यापि सिहत्वप्रादुर्भावे केवलज्ञानोप For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy