________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | तापितो महाजनशरणं गबति. परं स्वामिन् यत्र मातापितरौ पुत्रस्य गलमोटनादि कु। रुतः, राजा प्रेरको भवति, महाजनो ऽव्यं दत्वा हननाथै गृह्णाति, तत्र परमेश्वरं वि.
ना कस्य शरणं प्रतिपद्यते ? कस्याग्रे च स्वदुःखं निवेद्यते ? नक्तं च-माता यदि ॥१६॥
विषं दद्यात् । पिता विक्रीणते सुतं ॥ राजा हरति सर्वस्वं । शरणं कस्य जायते ॥ ॥ १॥ तस्मानो राजन् परमेश्वरमेव शरणीकृत्य धीरत्वेन मरणदुःखं सोढव्यं. एवं तद्वचः श्रुत्वाऽतिकरुणारसममेन राझोक्तं भो लोकाः किमर्थ जवद्भिरेष बालहननादिप्रयासो विधीयते? पापहेतुनानेन नगरेण अनया प्रतोव्या च मम प्रयोजनं ना. स्त्येव, यतोऽस्मिन् संसारे ये केपि प्राणिनः संति ते सर्वेऽपि जीवितार्थिनो विद्यते, परं मरणं कोऽपि न वांगतिः, तस्मादात्महितवांबता पुरुषेण कस्यापि हिंसा न कर्त्तव्या, सर्वेष्वपि जीवेषु अनुकंपा रदणीयेति.
अथवं सधैर्यमनुकंपातत्परं राजानं सत्ववंतं च माणवकं दृष्ट्वा तुष्टया प्रतोल्याधिः
For Private and Personal Use Only