________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लाम- | टायकदेवतया इयोरुपरि पुष्पवृष्टिः कृता, तत्दणमेव च सा प्रतोली निर्मिता. ततः प्रोतः
प्रमुदितः सर्वोऽपि लोकः सत्यमनसा राझो गुणान वर्णयन दयामयं श्रीधर्म चानुमो
दयन् खस्वस्थाने संप्राप्तः, राजापि महोत्सवेन तयैव प्रतोल्या पुरं प्रविश्य निजमंदि. ॥ १०॥
रं समाजगाम. इंद्रदत्तोऽपि सहर्ष स्वगृहं गतः, सर्वेऽपि जनाः सुखिनो जाताः, तदा बहुमिर्चव्यात्मभिर्दयामयः श्रीजिनधर्मः प्रतिपन्नः, श्यनुकंपायां सुधर्म पदृष्टांतः, एवमन्यैरप्यात्मधर्मोपलदिका सर्वसुखश्रेणिप्रतिपादिका निखिलजगजंतुष्वनुकंपा रद णीया, श्यनुकंपाख्यं चतुर्थ लक्षणं ॥ ४ ॥ तया पंचममास्तिक्यलणं,अस्तीतिमति रस्येत्यास्तिकस्तस्य भावः कर्म वा आस्तिक्यं तत्वांतरश्रवणेऽपि जिनोक्तत वविषये निराकांदाप्रतिपत्तिः, जिनवचने प्रत्यय श्यर्थः, प्रास्तिक्येन हि जीवधर्मत्वेन अप्रत्य दमपि सम्यक्तं लदते तदान यास्तिक इत्युच्यते ।। यदागमः-मनश्नमेव सच्चं । नि| स्संकं जं जिणेहिं पन्नत्तं ।। सुहपरिणामो सम्मं । कंखासुविसुतियारदिन॥१॥गा।
For Private and Personal Use Only