________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
...त्म- पुनर्योनियंत्रसंकटे पतितस्य अन्यथाप्यंधकारविलुप्तचैतन्यचक्षुषो जरायुमलक्लिन्नवपुषो | बाधः
अभिवर्णसूचोसमूहद्यमानशरीरादप्यधिकवेदनस्य सतःसर्व देवभवसंबंधिसुखमागामि
भवधर्मकरणीयं च विस्मृतं यास्यति. तस्मान्मत्स्थानोत्पन्नोऽपरो हरिणेगमेषी महोध॥१०शा
नार्य मोक्तव्यः, यथा प्रणां प्रजुत्वं परमवेऽपि सफलं स्यात्. इंडेणाप्यंगीकृतं. ततः पुनहरिणेगमेषिणा स्वविमानभित्तो वज्ररत्नेन लिखितं, योऽत्र विमाने हरिणेगमेषी नत्पद्येत तेनाहं परनवे प्रतिबोधनीयो नो चेत्तस्य इंचरणकमलसेवापराङ्मुख व. दोष इति. अथायुःदये स ततव्युत्वा अस्मिन् जंबुद्दीपे जतदत्रे सौराष्ट्र देशे वेलाकूलपत्तननामनगरं, तत्रारिदमनो राजा, तस्य सेवकः कामर्घिनामा दत्रियः काश्यपगोत्रीयस्तस्य नार्या कलावती, तस्याः कुदो पुत्रत्वेनोत्पन्नः, तदा सा स्वप्ने म हाईकं देवमपश्यत्, क्रमेण शुगलमे पुत्रजन्मावत्, ततो देवर्षिरिति तस्य नाम | कृतं, स च पंचधात्रीमातृभिः पाव्यमानो हादशवार्षिको जातः, पित्रा दे कन्ये परि
For Private and Personal Use Only