________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-| च बादवह्निर्विवेदं यास्यति; इत्थं तीर्थविलेदो नावी. अथ पुनादिः पाच स्वामिप्रबोधः
न! भवतां पूर्वगतं श्रुतं कियत्कालं स्थास्यति ? नगवानाह भो इंद्र ! एक वर्षमहत्रं
यावन्मे पूर्वगतं स्थास्यति, ततो विजेदं यास्यति. पुनरिंडेण पृष्टं कस्मादाचार्यात्परं ॥१०॥
सर्व पूर्वगतं यास्यनि? स्वामिनोचे देवर्षिगणिदमाश्रमणात् . पुनः पृष्टं सांप्रतं तस्य जीवः कुत्रास्ति ? स्वामिनोक्तं यस्तव पायें स्थितो हरिणेगमेषीदेवस्तव पदायनीकाधिपतिः स तज्जीवः, तत् श्रुत्वा इंडो विस्मितो हरिणेगमेषिणं प्रशशंस. पार्श्वस्थेन हरिणेगमेषिणापि सर्वो वृत्तांतः श्रुतस्ततः सपरिवद इंद्रो जगवंतं नत्वा स्वस्थानं ग. तः। अथ हरिणेगमेषी अनुक्रमेणायुर्दुलिकहानी षण्मासात्यंतरे प्रविष्टे आयुषि मनुष्यनवायुर्बध्वान् . ततः स्वस्य पुष्पमालाम्लानिकल्पवृक्षाकंपादिच्यवनलक्षणानि दृष्ट्वा स इंडं व्यजिझपत्. स्वामिन् ! यूयमस्माकं प्रणवः सर्वप्रकारैः पोषकाः स्थ, अत एव ममोपरि प्रसादं विधाय तथा विधेयं यथा परगवेऽपि धर्मप्राप्तिनवेत्. मम
For Private and Personal Use Only