________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| मानकर्मविषयः संवरः, प्रारबष्कर्मविषया च निर्जरेत्यनयोर्नेदः, श्यं च द्विधा, सका.
मा अकामा च, तत्र सकामा दादशधा. बाह्यस्याभ्यंतरस्य च तपसः प्रत्येकं पम्नेद
स्वात् . ते भेदास्तु प्राग्यतिधर्माधिकारे व्याख्याता एवेति न पुनर्व्याख्यायंते. यं ॥४एशा
हि द्वादशविधावि निर्जरा विरतिपरिणतानां भवति, तैरेव कर्मदयार्थ स्वाभिलाषेण क्रियमाणत्वात् . अकामा तु विरतिपरिणामरहितानां शेषजंतूनामनभिलाषेणैव शीतो. ष्णहत्पिपासादेः सहनाजायते, एवं विधाया निर्जरायाचितनं निर्जरानावना. यदुक्तंकम्माणपुराणाणं । निक्कंतनं निऊरा ज्वालसहा ॥ विरयाण सा सकामा । तहा अकामा अविरयाणंति ॥ ॥ अथ दशमी लोकस्वावन्नावना यया-अलोकस्य म ध्यागे चतुर्दशरज्जूप्रमाणो लोको विद्यते, स च कटिसंस्थापितकरदयस्तिर्यप्रसारितपादयुगो यः पुरुषस्तदाकारोऽस्ति. यद्दा अधोमुखीकृतबृहत्शरावस्योपरिस्थितं यल्लघु. शरावसंपुटं तसंस्थानो विद्यते. श्दमत्र तात्पर्य-सप्तरज्जूविस्तारादधस्तनलोकतलादृष्य |
For Private and Personal Use Only