SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः आत्म-| मानकर्मविषयः संवरः, प्रारबष्कर्मविषया च निर्जरेत्यनयोर्नेदः, श्यं च द्विधा, सका. मा अकामा च, तत्र सकामा दादशधा. बाह्यस्याभ्यंतरस्य च तपसः प्रत्येकं पम्नेद स्वात् . ते भेदास्तु प्राग्यतिधर्माधिकारे व्याख्याता एवेति न पुनर्व्याख्यायंते. यं ॥४एशा हि द्वादशविधावि निर्जरा विरतिपरिणतानां भवति, तैरेव कर्मदयार्थ स्वाभिलाषेण क्रियमाणत्वात् . अकामा तु विरतिपरिणामरहितानां शेषजंतूनामनभिलाषेणैव शीतो. ष्णहत्पिपासादेः सहनाजायते, एवं विधाया निर्जरायाचितनं निर्जरानावना. यदुक्तंकम्माणपुराणाणं । निक्कंतनं निऊरा ज्वालसहा ॥ विरयाण सा सकामा । तहा अकामा अविरयाणंति ॥ ॥ अथ दशमी लोकस्वावन्नावना यया-अलोकस्य म ध्यागे चतुर्दशरज्जूप्रमाणो लोको विद्यते, स च कटिसंस्थापितकरदयस्तिर्यप्रसारितपादयुगो यः पुरुषस्तदाकारोऽस्ति. यद्दा अधोमुखीकृतबृहत्शरावस्योपरिस्थितं यल्लघु. शरावसंपुटं तसंस्थानो विद्यते. श्दमत्र तात्पर्य-सप्तरज्जूविस्तारादधस्तनलोकतलादृष्य | For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy