________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | स्तोकं स्तोकं संकुचन लोकस्तिर्यग्लोके एकरज्जूविस्तृतो जवति, तत ऊर्ध्वं क्रमे
ण विस्तारं जन् ब्रह्मलोकस्य तृतीयप्रस्तटे पंचरज्जूविस्तृतः स्यात्, ततः पुनः
स्तोकं स्तोकं संक्षेपं जन् सर्वोपरितने लोकाग्रप्रदेशप्रतरे रज्जूविस्तृतो भवति, ततो ॥४३॥
भवति यथोक्तसंस्थानो लोक इति. तस्मिंश्च धर्मास्तिकायादीनि षद्रव्याणि संति, तत्र यः स्वन्नावतो गतिप्रवृत्तानां जीवपुद्गलानां मत्स्यानां जलमिव अपष्टंगकारी स धर्मास्तिकायः १, यः पुनः पथिकानां छायेव तेषामेव स्थितावुपष्टंभदायी सोऽधर्मास्तिकायः २, एतौ च दावपि प्रदेशतः प्रमाणतश्च लोकाकाशतुल्यौ. तया तेषामेव गतिस्थितिप्रवृत्तानामवकाशदानादवगाहनधर्म थाकाशास्तिकायः३, तथा चेतनालदणः कमणांक नोक्ता च जीवनधर्मो जीवास्तिकायः ४, तथा महीमहीधरावादिसमस्तवस्तूनां परिणामकारि पूरणगलनधर्मः पुद्गलास्तिकायः ५, तथा वर्तमानलदाणोनिनवपोद्गलिकवस्तूनां जीर्णत्वापादकः समयदेवांतर्वर्ती कालः ६, एतेषुपुमलद्रव्यवर्जाणि, सर्वाण्यप्यमू
For Private and Personal Use Only