________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | त्वकषायविषयैः सर्वदाक्रांतानि संति तेऽशुभकर्माणि बनतीत्यादिचिंतनमाश्रवजावना. | प्रबोधः
उक्तं च-मिबत्ताविरश्कसाय-जोगदारेहिं जेहिं अणुसमयं । इह कम्मपुग्गलाणं
। गहणं ते आसवा हुंतित्ति ॥७॥ यथाष्टमी संवरजावना यथा॥४१॥
श्ह मिथ्यात्वादीनामाश्रवाणां सम्यक्त्वादिगिर्योगनिरोधः स संवर नच्यते,स च सर्वतो देशतश्चेति विधा, तत्र सर्वतः संवरोऽयोगिकेवलिनामेव स्यात्, देशतः पु. नरेकदिव्याद्याश्रवरोधिनां भवति, स पुनः प्रत्येकमपि ऽव्यगावभेदतो द्विधा, तत्रात्मनि आश्रवाजायमानस्य कर्मपुद्गलादानस्य यत्सर्वदेशान्यां बेदनं स द्रव्यसंवरः, यस्तु जवहेतुक्रियायास्त्यागः स जावसंवरः, एवं स्वरूपस्याश्रवविरोधिनः संवरस्य चिंत. नं सा संवरनावना. नक्तं च-यासवदारपिहाणं । सम्मत्ता हि संवरो ने ॥ पि. हियासवो हि जीवो । सुतरिव तरे नवजलाहिति ॥ ७ ॥ अथ नवमी निर्जराना वना, यथा-श्ह संसारे प्राबधानां कर्मणां तपसा निःकर्त्तनं निर्जरेत्युच्यते, बध्यः ।
For Private and Personal Use Only