________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- श, दंहि निर्व्याघाते बोध्यं, व्याघाते पुनरेकस्तन्या अजाया दश, त्रिस्तन्या गो प्रबोधः
श्वछादशेति.
___ तथा पुरषस्य शरीरे पंचशतानि मांसपेश्यो भवंति, स्त्रीणां विंशता न्यूनानि, HORI नपुंसकस्य पुनर्विशत्या न्यूनानि स्युः. तथायं शरीरोऽनेकेषां महारोगाणामुत्पत्तिस्था
| नमस्ति, तत्र संसारस्थसर्वरोगसंख्या यथा-पंचेवय कोडीन । लका अडसहि सहस नवनवई ॥ पंचसया चुलसीई । रोगाण हुँति संखानत्ति ॥१॥ इत्येवमस्थ्यादिसंघात रूपे विविधव्याधिकुलाकुलेऽस्मिन् शरीरे किं तत्वरूपतः शुचित्वं? न किंचिदपीति जा. वः॥१॥ अथ सप्तमी यावावना यथा-श्ह संसारे जीवा मिथ्यात्वाविरतिकपाययोगैराश्रवैः प्रतिसमयं शुभाशुभकर्मपुजलान् गृहंति. तत्र येषां पुण्यात्मनां चित्तानि नित्यं सर्वसत्वेषु मैत्र्या, गुणाभ्यधिकेषु प्रमोदेन.अविनीतेषु माध्यस्थ्येन, अखि तेषु च करुणयावासितानि संति ते शुजकर्माणि येषां पुनर्मनांसिथार्त रौद्रध्यान मिथ्या
For Private and Personal Use Only