________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | विश्वसनीयरूप इत्यर्थः, एवं विधश्च प्रायेण न पापव्यापारे प्रवर्त्तते, सुखाश्रयणीयश्च ज
वति. ३. लोकप्रियः, लोकस्य सर्वजनस्य इहपरलोकविरुष्वर्जनेन दानशीलादिगु. प्रबोधः
णैश्च प्रियो वल्लभः. सोऽपि सर्वेषां धर्मे बहमानं जनयति. ४. अकरोऽक्विष्टाध्यवसा॥१० ॥
यः, क्रूरो हि परछिद्रान्वेषणलंपटत्वेन कबुषितमनाः सन् धर्मानुष्टानं कुर्वनपि न फलजाग्भवतीत्यतोऽक्रूरत्वं युक्तं. ५. जीरः, ऐहिकामुष्मिकापायेन्यत्रसनशीलः, स हि सत्यपि कारणे निःशंकमधर्मे न प्रवर्तते. ६. ___ अशठो निजसव्यापारनिष्टः, शठो हि वंचनप्रपंचचतुरतया सर्वस्यापि जनस्या विश्वसनीयो भवति, श्यतोऽशतवं युक्तं . सदाक्षिण्यः, स्वकार्यपरिहारेण परकार्य करणैकरसिकांतःकरणः, स हि सर्वस्यापि जनस्यानुवर्तनीयो जवति . - लज्जायुयत्ति' प्राकृतशैव्या लज्जावान् स खलु अकृत्यसेवनवार्तयापि वीडति. स्वयमंगीकृतं | सदनुष्टानं च परित्यक्तुं न शक्नोति ए. दयाबुर्दयावान दुखितजंतुरदाणाजिलाषुक ।
For Private and Personal Use Only