________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥४३॥
प्रबोधः
आत्म | नुपाल्य केवलज्ञानं प्राप्य वास्तकपुरे एव सिद्यलक्ष्मी शिश्राय ततस्तत्पुत्रेण स्नेहापूरितमानसेन सुबुद्धिना एकं रम्यं देवगृहं कारयित्वा रजोहरणमुखपोतिकापरिग्रहधारिणी स्वपितुः प्रतिमा तत्र स्थापिता, सत्रशाला च तव प्रवर्त्तिता, सा च साधर्मिकस्थलीति शास्त्रे यते इति वारत्तककथानकं साधर्मिक चैत्योपरि दर्शितं ॥ एतेन पंचधा त्यान्युक्तानि अथैतेषु पंचसु नक्तिकृतादिचतुर्विधचैत्यानां कृत्रिमत्वेन न्यूनाधिकभावसं वात्संख्या नियमो नास्ति, शाश्वतजिनचैत्यानां तु नित्यत्वात् स विद्यते. तस्त्रिभुवनस्थितानां शाश्वतजिनसंबंधिनां देवगृहाणां विंवानां च संख्या 'कम्मजू मी 'त्यादि चैत्यवंदनांतर्गतगाथानुसारेणानिधीयते, ताथे चश्मे
Acharya Shri Kailassagarsuri Gyanmandir
सत्ताणवश्सहस्सा । लरका उप्पन्ना कोमी ॥ चनस्सय बायासीया । तिलुके वंदे || १६ || वंदे नवकोडीसयं । पणवीसं कोमीलक ते वन्ना ॥ अधावीससढ| चसय सियपडिमा १७ || व्याख्या- - प्रष्ट ८ कोटयः, षट्पंचाश ९६ -
For Private and Personal Use Only