________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-| तेनापि तद्दचने प्रतिपन्ने सति बायकुमारो न्यूनादरं तस्मै दत्वा तां विद्यां च त. प्रबोधः
स्माद् गृहीत्वा स्वस्थानमगात. विद्याधरोऽपि संप्राप्तपूर्ण विद्यः सन् आकाशे नत्पतितः,
क्रमेण स्वस्थानं च प्राप्तः ॥ इति विद्याधरवृत्तांतः ॥ अमुं दृष्टांतलेशं निशम्य मुनि॥४३॥
जिः प्रागुक्तदोषत्यागे यत्नो विधेयः. अन्यच्च स्वयं स्वाध्यायं कुर्वता परंप्रति कास्य. ता च मुनिना प्रथमं षोमश वचनानि अवश्यं ज्ञेयानि. तानि चानुयोगद्दारादि सूत्रो. तान्यमूनि-लिंगतियं ३ वयणतियं ६ । कालतियं तह परोक १० पवख्खं ११ ॥ नवणयवणय च नकं १६ । अप्न १६ चेव सोलसमं ॥ २३ ॥ व्याख्या-श्यं स्त्री अयं पुमान इदं कुलमियादीनि त्रीणि स्त्र पुनपुंसकलिंगप्रधानानि वचनानि.न. यादेवः देवौ देवाः श्येवंरूपाणित्राणि एकवचन द्विवचनबहुवचनप्रधानानि वचनानि. अकोरत् करोति करिष्यतीत्यादीनि त्रीणि अतीतवत्तमानानागतकालनिर्देशप्रधानानि वचनानि.
For Private and Personal Use Only