________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-) तथा स इति पोरदनिर्देशःपरोदवचनं.अयमिति प्रत्यदनिर्देशःप्रत्यदवचनं. तथा नपप्रबोधः
नयापनयवचनं चतुर्वा, तत्र नपनयवचन प्रशंसावचनं यया रूपवतीयं स्त्री, अपनयवचनं
निंदावचनं यया कुरूपेयं स्त्री, उपनयापनयवचनं यत्प्रशस्य निंदति, यया रूपवतीयं ॥३॥
स्त्री परं दुःशीला. अपनयोपनयवचनं यनिंदित्वा प्रशंसति. यथेयं कुरूपा परं सुशीलेति. तथान्यचेतसि निधाय विप्रतारकबुट्याऽन्यक्तुमिबन्नपि महसा यच्चेतसि तदेव वक्ति तदध्यात्मवचनं षोमशमिति. ये किल एतानि षोडशवचनान्यजानंत एव सूत्रवचनादौ प्रवर्तते ते मूढा जिनवचनोखंघनाऊिनाझाविराधका एव, नत्वाराधकाः, अतः सुसाधुभिरेतत्परिझानपूर्वकमेव प्रागुक्तविधिना सूत्रार्थस्वाध्यायो विधेयः ४. तयाध्यानं अंतर्मुहूर्त्तमात्रकालमेकाग्रचित्ताध्यवसायं,तचतुर्धा प्रार्त? रोऽधर्म३ शुक्ल नेदात्. तत्र ऋते फुःखे पीडिते वा प्राणिनि नवमात तच्चेष्टवियोग १ अनिष्टसंयोग श्रोगचिंता ३अप्रशोचविषयं ४. तनेष्टानांशब्दरूपरसस्पर्शगंधलदाणानां विषयाणां वियोगः कदापि /
For Private and Personal Use Only