________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥४०५॥
www.kobatirth.org
-
संपद्यते, इत्यादि चिंतनं द्वादशीगावना. उक्तं च-धम्मो जिरोहिं निरखहि - नवयारपरेहिं सुछु पात्तो ॥ समणाएं समणो - वासयाण दसदा दुबालसदा ॥ १२ ॥ इति इद रौहिणेयवृत्तांतस्त्वेवं
Acharya Shri Kailassagarsuri Gyanmandir
राजगृहनगर्यो श्रेणिको राजा, तस्याज्जयकुमारो नाम सर्वबुद्धिनिधिपुत्रोऽभवत्. इतश्च तन्नगरसमीपवर्त्ति वैचारगिरिगुहायां क्रूरो लोहखुरश्रौरोऽवसत् स च राजगृहनगरलोकानामेव दारैर्धनैश्च व्यप्रयासेन कामार्थौ साधयन् कालं गमयामास तस्य च रोहिण्यां नार्यायां रौहिणेयो नामातिक्रूरः पुत्रो जातः, हाय लोहखुरः स्वमृत्युकाने gaमाकार्येति जगाद वत्स चेत्स्वहितं वांसि तर्हि मदुक्तामेकां शिक्षां शृणु ? ५द किल योऽसौ वप्रलयस्थो वीरजिनो मृदुवाक्यैर्वक्ति तस्य वचनमुत्तरकाले दारुणत्वात्वया कदापि न श्रोतव्यं, एवं पुत्रं शिक्षयित्वा स्वयं प्राणत्यागं चकार ततो रौदिपोयोsपि पितुः शिक्षां स्मरन्नित्यं चौर्य करोतिस्म. अथान्यदा श्रीवीरप्रस्तत्र समवसृतः,
For Private and Personal Use Only