________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| नरूपा बोधिः प्रायेण दुखना, सा च यद्येकदापि लब्धा भवेत्तर्हि जंतूनामिय कालं
संसारे पर्यटनं न स्यादित्यादिचिंतनं बोधिदुर्लगत्वनावना. यदुक्तं-पंचेंदियत्तणा
-सामग्गीसंगवेवि अद्धलदा॥ तत्तावबोहरूवा । बोही सुही जीअस जत्ति ।११। ॥४६॥
अथ हादशी धर्मकथकोऽहन्नितिजावना यथा-श्ह संसारे वीतरागत्वेन सर्वदा परमार्यकरणोद्यतैर्विमलकेवलज्ञानालोकविलोकितसकललोकालोकः श्रीमनिरईनिर्विना एतादृक्सुनिर्मलसाधुश्रासंबंधिसतधर्म कथयितुं न कोऽपि समर्योऽस्ति, कुनीर्यकप्रणीतानि तु वचनानि अझानमूलत्वेन पूर्वापरविरुधानि हिंसादिदोषदुष्टानि च संति अतस्तानि प्रत्यदमसद् चुतान्येव. यत्पुनस्तेष्वपि कुत्रचिद्दयास यादिपोषणं दृश्यतेतद्दचनमात्रमेव न हि तत्वतः केचित् , ततश्च तत्वतः शुरुखरूपधारिण्याः सकलजगऊतुतारिण्याः श्रीमदर्हदाण्याः कियवर्णनं क्रियते? यदीयमेकमपि वाक्यं यदा कथंचिदमपि कर्णगोचरितं सत् रौहिणेयस्येव प्राणिनो महोपकारकारकं |
For Private and Personal Use Only