________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४०५॥ !
व्यात्म | द्यथापवरकाकाशं एकप्रदीपप्रजा पटलेनापि पूर्यते, द्वितीयमपि तत्र माति, यावतमपि तेषां तत्र माति. तोषयविशेषापादितपरिणामा देकस्मिन् पारदकर्ते सुवर्षशतं प्र विशति, तत्पारदर्षी व्रतं च शतं यौषधसामर्थ्यात्पुनः पारदस्य कर्षः सुवर्णस्य च कशतं पृथग्भवति विचितत्वात्पुद्गल परिणामस्येति पुनलॉक प्रकाशग्रंथेऽप्युक्तं -विश त्यौषधसामर्थ्या— पारदस्यैककर्षके || सुवर्णस्य कर्षशतं । तौल्ये कर्षाधिकं न तत् ||१|| पुनरौषधसामर्थ्या - क्तं जायते पृथक् ॥ सुवर्णस्य कर्षशतं । पारदस्यैककर्षकः ॥ २ ॥ इति एवंविधः इह पुनरूर्ध्वास्तिर्यग्लोकस्वरूपं तु ग्रंथांतरादवसेयं. एवंविधलोकस्वरूपस्य चिंतनं लोकस्वनावनावना. यक्तं - यहमुदगुरूमल्लयठा । लहुमल्लयजुयल संग्धिं लोगं || धम्मा पंचदद्वेहिं । पूरि मसि चिंतिज्जेति ॥ ॥ १० ॥ यथैकादशी बोधिदुर्लभत्वनावना यथा - अनंतानंत कालदुर्लन पंचेंद्रियत्वमनुष्यजवादिसामग्री योगेऽपि प्राणिनां परमविशुद्धिकारिणी सर्वज्ञदेशिता तत्वज्ञा
For Private and Personal Use Only