________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-वेषु तस्माद्दस्तुगत्या एकांतडुःखमयोऽयं संसारोऽत्र हि मूढा एव रज्यंति, न पुनस्तज्ञान इत्यादि चिंतनं सा संसारावना उक्तं च-जह एगं मुंचतो । व्यवरं जाइ तहेव गतो || गम चिरमविरामं । नमरोव जीन जवारामे ॥ १ ॥ इत्या दि. इह कुबेरदत्तावृत्तांतस्त्वेवं
॥ ४७२॥
मथुरायां नगर्यौ कुबेरसेनानाम्नी गणिकासीत् सा चैकदाऽभिनव गर्नयोगादतीवखेदं प्राप्ता. ततस्तनन्या कुट्टिन्या तां खिन्नां दृष्ट्वा तद्व्यापनोदाय वैद्यः समानीतः, तेन च नाडीस्पंदादिना तां निरुजां मत्वैवमुक्तं यस्याः शरीरे रोगस्तु को - पि नास्ति, किंतू दरेऽपत्ययुगल मुसन्नमस्ति तद्धेतुकोऽस्याः खेदो विद्यते ततो वैद्यं विसृज्य सा कुट्टिनी पुत्रींप्रत्युवाच यं गर्भस्तव प्राणापहारकोऽस्ति यतो न रक्ष णीयः, किंतु पातनयोग्य एव तदा वेश्या प्रोचेऽहं क्लेशमपि सहिष्ये परं मम गर्ना - य कुशलमस्तु ततस्तया वेश्यया गर्भवेदनां सहित्वा समये पुत्रपुत्री रूपं युगल प्रसू
For Private and Personal Use Only