________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४३॥
यात्म-) तं. तदा पुनः कुट्टिनी प्रोचे हे पुत्रि एतदपत्ययं तव नवयौवनापहारि भविष्यति, /
थत एनं पुरीषवत्परित्यज ? निजमाजीविकाकारणं यौवनं च रद? वेश्या जगाद हे | मातर्यद्येवं तर्हि दश दिनानि यावहिलंब्यतां? पश्चाद्भवदुक्तमेव करिष्ये, ततस्तदनुझा. ता सती सा वेश्या दश दिनानि यावत्स्तन्यदानेन तौ बालौ सम्यक्प्रपाल्यैकादशदिने तयोः कुबेरदत्तपुत्रः कुबेरदत्ता पुत्री इति नामनी कृत्वा तन्नामांकिते एव नमेमु. द्रिके कारयित्वा तदंगुल्योः स्थापयित्वैकस्यां दारुपेटायां तौ बालौ प्रदिप्य संध्यायां य मुनायाः प्रवाहे तां पेटां प्रवाहयामास. ततः सा पेटा जले वस्ती क्रमेण दिवसोदये शौर्यपुरद्वारे संप्राप्ता, तत्र च स्नानार्थमागतौ दाविन्यपुत्रौ तां पेटामागबंती विलोक्य सद्यो गृहीत्वा तन्मध्ये एकं बालमन्यां बालिकां च दृष्ट्वा तयोरेकेन पुत्रार्थिना बालो गृहीतोऽन्येन पुत्र्यर्थिना तु बालिका गृहीता. एवं तदपत्यध्यं समादाय स्वस्वपल्ल्यै | दत्तं, मुष्किालिखितादारानुसारेणैव च तयोर्नामधेयं कृतं.ततस्तो कुबेरदत्तकुबेरदत्ता.
For Private and Personal Use Only