________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| ख्यौ बालौ तयोर्महेन्ययोगृहेऽतियत्नेन वर्षमानो यौवनावस्थां प्राप्तौ. तदा तयो -
लयोस्तौ महेन्यौ अनुरूपतां मत्वा तयोरेव परस्परं पाणिग्रहणमहोत्सवं चक्रतुः, तत.
स्तौ वधूवरौ एकदा सारीपासक्रीमां कर्तुमुपविष्टौ. तदा कुबेरदत्तहस्तात्सा नामांकित. ॥४४॥
मुष्किा कथमपि निःसृत्य कुबेरदत्तया अग्रे निपतिता, ततस्तया तां मुद्रिका स्वमुः दिकया सह तुल्याकृतिमेकदेशघटितसदृग्घटितां सदृशनामांकितां च दृष्ट्वा मनसि कु. बेरदत्तं स्वत्रातृतया निश्चित्य तन्मुद्रिकाध्यं कुबेरदत्तस्य हस्ते निदिप्तं. तदा कुबेरदत्तोऽपि तहिलोकनात्तथैव तां निजलगिनी निश्चित्यातीवविषादं प्राप्तः, ततो दावपि निज विवाहकार्यमकार्य मन्वानी संदेहनिवारणार्थ निजां निजां मातरंपति शपथं द त्वाऽत्याग्रहेण स्वस्वरूपं पप्रचतुः, तदा मातरौ तयोरग्रे मंजूषाप्राप्तितः समारन्य सर्वम पि वृत्तांतं कथयामासतुः. ____ ततः कुबेरदत्तो मातापितरौप्रत्युवाच युवान्यामावां युगलजौ ज्ञात्वापि किमिद
For Private and Personal Use Only