________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-नित्यजावना. नक्तंच-सामित्तणधणजुव्वण-रूवबलानश्ठसंजोगा॥ अश्लोला घणप
वणा-हयपायवपक्कपत्तव ॥१॥ श्यादि. अय द्वितीयाऽशरणभावना यथा-अस्मिन् लो
के मातृपितृव्रातृगगिनीनार्यापुत्र मिलनटादिपरिकरे वोदयमाणे एव यदा मृयुरकस्मा. ॥४ ॥
दागत्य प्राणिनां जीवितव्यमपहरति तदैकं श्रीजिनधर्म विनाऽन्यत् किमपि शरणं नास्ति, इत्यादि यचिंतनं साऽशरणगावना. यउक्तं-पिनजाननयणिना-माण पञ्चकमिकमाणाणं ॥ जीवं हर मच्चु । नहि सरणं विणा धम्मं ॥१॥ अथ तृ. तीया संसारजावना-यथेह संसारे चतुरशीतिलदाजीवयोनिषु पुनः पुनर्जन्ममर णान्याश्रित्य परिभ्रमणं कुर्वाणा अमी संसारिणो जीवाः कर्मोदयवैचित्र्यात्कदापि सु. खिनः कदापि मुखिनः कदापि राजानः कदापि रंकाः कदापि सुरूपाः कदापि कुरूपाः, एवं विविधावस्थामनुजवंति. एतेषामेव परस्परसंबंधचिंतायां पुनः कर्मवशात् कु. बेरदत्तादिवदेकस्मिन्नपि भवे महामुष्कर्मबंधहेतवोऽनेके संबंधाः संजायंते, पुनर्नाना
For Private and Personal Use Only