________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| यति तत्स्वरूपं किंचिद् दर्यते-पढममणिच १ मसरणं २ । संसारो ३ एगयाय ४ |
अन्नत्तं ५ ॥ आसुश्तं ६ पासव ७ । संवरो य तह निऊरा ए नवमी ।। ३० ॥ प्रबोधः
लोगसहावो १० बोहिय-दुलहा ११ धम्मस्स सायगो अरिहा १२ । एयान जावणा
। जावेयवा पयत्तेणं ॥३१॥ व्याख्या-एता अनित्यादयो हादश नावना सुदृष्टिभिः ॥४०॥
प्रयत्नेन सावयितव्या अहर्निशमन्यसनीया श्यर्थः, तबेद संसारे मोहादिवशात्सर्व वस्तुषु विपर्यस्तधियो मूढजनाः स्वामित्वधनयौवनवपुावण्यबलायुर्विषयसुखव ब्रजजनसंयोगादिजावान पर्वतोत्तीर्णमहानदीनीरपूरानिव प्रबलतरवातवातोधूतध्वजपटानिव निजेप्सितप्रदेशस्वेनाविहारकारिसमंतागकुलाश्रितमदस्राविकटतटमत्तमातंगकर्णतालानिव घनपवनाहतपादपपरिपकपत्रप्रकरानिवातिचंचलानपि सर्वदा नियस्वरूपेण जानंति, परं तत्वदृष्ट्या सर्वेऽप्यमी जावा अनित्या न चैतेष्वेकोऽपि नियोऽस्ति, ये |किल परमानंदप्रापकाः सद्झानादय यात्मगुणास्ते निया श्येवं यचिंतनं साप्रयमा:
For Private and Personal Use Only