________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
दाम- | पुनस्तैरुक्तं गोः स्वयमेवैतषणं चोरयित्वा न जानामीति कथं गणसि? तदा विजयो
जयात् किमपि वक्तुमशक्नुवन् मौनमाधाय स्थितः, ततस्तैरपि स बंधनैर्गाढं बध्वा नृ
| पसमीपमानीतः, नृपेण च चवनिरस्य वयो न कर्तव्य इति प्रबन्नमादिश्य सनासमदं ॥१४॥
चौरोऽयमतो हंतव्य श्युक्त्वा वधकेन्यः समर्पितः, तदा तत्स्वजनसंबंधिप्रभृतयः सर्वेऽपिजनाः पश्यंति, परं प्रयदमेव चौरं झात्वा कोऽपि तं न मोचयति, ततो जीवित व्यनिराशो दीनवचनैः स यदंपति गणतिम. जो मित्र त्वं कयमपि राजानं प्रसन्नी कृत्य केनचिरचमेनापि दंमेन मह्यं जीवितव्यं दापय? तदा यदोऽपि तदवोऽवधार्य रा. जानं विझपयतिम, स्वामिन् यथायोग्यं दं कृत्वा एनं मम मित्रं मुंच? सकलकत्या लाश्रयं जीवितव्यं च देहि? ततश्च राजा कुपित श्व क्रूरदृष्टिं कृत्वा प्राह यद्ययं मद् गृहात्तै तेन पूरितं पात्रं गृहीत्वा विंदुमात्रमपि चूमावपातयन् सकलेऽपि नारे भ्रां वा | तत्पात्रं मत्पुरो मुंचति तय॑नं जीवंत रदामि, नान्यथेति. अयं च नृपादेशो यदोण
For Private and Personal Use Only