________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोषः।
आत्म- | अतोऽसौ केनाप्युपायेन प्रतिबोध्य इति विचिंत्य स्वस्य परमसेवकं यदनामानं पुरुष | प्रत्येकांते आदिष्टं गो यद! त्वया विजयेन सार्ध मैत्री कृत्वा तंप्रति स्वकीयमतिवि
श्वासमुत्पाद्य कथमपि तस्य रत्नकरंडके ममेदं महामूल्यं रत्नाभरणं प्रक्षेपणीयमिति. ।। १७३॥
तदा यक्षेणापि राझो वचनं तथेति प्रतिपद्य विजयेन साध महामैत्री विहिता. तंप्रति सुतरां विश्वासश्चोत्पादितः. तत एकदावसरं विज्ञाय तदागरणं विजयस्य र नकरंमके दिप्वा राजानंप्रति सर्वोऽपि वृत्तांतो निवेदितः, तदनंतरं च राझा पुरमध्ये श्यं वारत्रयमुद्घोषणा कारिता. श्रूयतां जो लोका अवैकं महामृ व्यं राझोरत्नाचरणं न ल. न्यते, तत्केनापि चेद् गृहीतं भवेत्तार्ह शीघं समर्पणीयं, नोचेत्पश्चादपि झाते सति | तद्ग्राहकोपरि महादंडः प्रपतिष्यतीति. एवमुदुघोषणां कारयित्वा सर्वपौरजनानांगृह
शोधनार्थ स्वसेवकाः समादिष्टाः, ततो गृहशोधनं कुर्वद्भिस्तैर्विजयस्य गृहे रत्नकरंग | कमध्यस्थितं राझो रत्नाचरणं विलोक्य पृष्टं नो किमेतदिति? स पाहाहं न जानामि
For Private and Personal Use Only