________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| कयापि कदर्थनया मां मारयिष्यति एवं विचिंत्य शनैः शनैस्ततः सा प्रत्यपसृत्य स्वगृ ...] हमागत्य दुःखिता सनी स्थिता, ततः सा रेवती मप्तदनमध्ये तथैव मृवा लोलुचया
ख्ये नरकावासे नत्पन्ना, तस्मिन्नवसरे श्रीव रस्वामी तत्र समवसृतः, पषद् देशनां श्रु ॥३५॥
त्वा स्वस्थानं गता. तदा स्वामिना गौतममामंत्र्य महाशतकस्य कोधो पत्त्यादिवरूपं तमै निगचैत्र तोक्तं होगातम पापधशालायां चम्मसं खनया दुर्बलीकतार रस्य भक्तपानादिप्रत्याख्यायकस्य श्रावकस्य परंप्रति सस्यमयीतिकरं वचनं वक्तुं न घटते तस्मात्त्वं तत्र गत्वा महाशतकप येवं ब्रूहि ? जो महाशाक यत्त्वं रेवतीपति मत्यान्यप्यनिष्टानि वचांसि नक्तवान् तदेतत्स्थानमालोच? यावद्ययायोग्यं प्रायश्चित्तं प्रतिपद्यस्वेति. ततो घगवान गामः प्रवचन विनयेनांगीकृत्य राजगृहनगर्या महाशतकगृहे जगाम. तत्र च स श्रात्रो गौतमस्वामिनमागतं दृष्ट्वा हृष्टः सन् वंदतेम्म. ततो गौतमेन सर्वमपि भगवदुक्तवचनकदंब गवन्नामग्राहं तदने निवेदितं, तदा
For Private and Personal Use Only