________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | यमाणस्मातूष्णीकः सन धर्मध्यानोपगतस्तस्थौ. तदा सा रेवती वित्रिवारं पुनरेवमुक्तवत्यः ।
पि तेनाऽनाद्रियमाणा स्वस्थानं गता, ततः स श्रावकः क्रमेणैकादश प्रतिमा आराध्य
बहुनिस्तपोनिः संशोषितशरीरः सन यानंदवन्नाडयस्थिमात्रदेहो जातः. अथैकादा त. ॥३७॥
स्य शुभाध्यवसायैरवधिज्ञानं समुत्पन्नं. तेन स पूर्वस्यां दक्षिणस्यां पश्चिमायां च दि. शि लवणसमुझे एकैकसहस्रयोजनमितं क्षेत्रं जानातिम्म पश्यतिस्म च. शेषासु च दिनु यथानंदवदसावपि ददर्श.
तत एकदा सा रेवती महाशतकंपति पुनः प्राग्वदुपसर्ग चकार, तदा स गायापतिः क्रुः सन् अवधिज्ञानं प्रयुज्य तांप्रत्येवमुवाच अरे रेवती अपार्थ्यप्रार्यिके वं सप्तदिनमध्येऽलसकव्याधिना परान्ता सती असमाधिका कालं कृत्वा प्रथमनरके लोबुचनानि नरकावासे चतुरशीतिसहस्रवर्षस्थित्या नारकत्वेनोत्पत्स्यसे. ततःसा रेवती तद्वचनं श्रुत्वा नीता सत्येवं चिंतयतिस्म, अद्य ममोपरि रुष्टो महाशतकः, अथ
For Private and Personal Use Only