________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म
प्रबोधः
॥३१॥
महाशतकेन गौतमवाक्यं तथेति प्रतिपद्य तस्य स्थानस्यालोचनादि गृहीतं, ततो | गौतमस्तत्समीपानिष्क्रम्य स्वामिसमीपं ययौ, ततो महाशतकश्रावकः सम्यक श्राफ. धर्म प्रपाब्य तयैव प्रांतेऽरुणावतंसके विमाने देवत्वेनोत्पन्नो विदेहे सेत्स्यति. ॥ इति महाशतकसंबंधः ॥ ___ अथ नवमश्रासंबंधो यथा-श्रावत्स्यां नगर्या नंदिनीपिता नाम गायापतिर्व सतिस्म, तस्याश्विनी नाम नार्या, द्रव्यं गोकुलानि चानंदवदासीत्. द्वादश व्रतानि तयैव. चतुर्दशवर्षातिकमे च सोऽपि तथैव ज्येष्टपुत्र कुटुंबे स्थापयित्वा पोषधशाला. यामागत्य विविधधर्मकृत्यैः स्वात्मानं जावयित्वा एकादश प्रतिमा आराध्य प्रांतेऽरुण गे विमाने नत्पन्नो महाविदेहे सेत्स्यति. ॥ इति नवमश्रासंबंधः ॥ ७ ॥ अय द. शमश्राधसंबंधो यथा
श्रावस्यां नगर्या तेतली पिता नाम गायापतिर्वसतिस्म. तस्य फाल्गुनी नाम |
For Private and Personal Use Only