SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥३६०॥ यात्म- | नार्या, तथा ऋछिविस्तारस्तु प्राग्वत् . व्रतान्यपि तथैव. ततः सोऽपि ज्येष्टपुत्राझया पोषधशालायामेकादशप्रतिमा अाराध्य प्रांते तथैव सौधर्मे कटपेरुणकीलविमाने च. प्रबोधः तुःपव्योपम स्थित्या देवत्वेनो पन्नो मह िवदेहे च सेत्स्यति. इति दशमश्राध्यासंबंधः ।। १० ।। एतेषां हि दशानामपि श्रावका पंचदशे वासरे वर्तमाने गृहव्यापार या. गाध्यवसायो जानम्तमा मवषां विंश नवर्षाणि श्रावकपर्यायो बव. तथा सर्वेऽपि सौ धर्म कटपे तुपायुक्तयो ना . ता एतेषु प्रथमनवमाष्टमदशम श्राघानामुपनि ब वुः. शेषा । तु पलामपि नपसर्गा जाताः. न वरं आद्यत्य गौतन मह प्रश्नात्तरं समजनि, षष्टस्य पुनर्देवेन सह धर्मचर्चा व ब ।। इति समुदितव महादशकोपरि न पामकदशांगानुमारेण शतो दशश्रादृष्टांता दार्शताः ॥ एतनिशम्यान्यैरपि सम्य. ग्दृष्टिजिरिवं हादशव पालने तत्परै व्यं. प्रिय प्रसंगादेकादशोपापकंप्रतिमा वरू| पं दर्श्यते-दसणवयसामाश्य । पोसहपडिमा अवं सच्चिते ॥ आरंनपेसनदिछ । For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy