________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ ११२ ॥
यात्म | लाजोऽपि श्रेयानेवेति विचिंत्य देशविरतिं प्रतिपद्यते उक्तलक्षणप्रतिबंधक-कारणाभावे तु सर्वविरतिमेव प्रतिपद्यते इत्यर्थः । यदावश्यक चूर्णिः - विसय सुह पिवासाए । यहवा बंधवजापुराण ॥ यचयंतो बावीसं । परिस हे दुस्सहे सहिनं ॥ १ ॥ जश् न करे विसुद्धं । सम्मं यदुक्करं तवच्चरणं ॥ तो कुज्जा गिहिधम्मं । वनो होम ॥ २ ॥ इति ययं हि देशविरतिप्रतिपन्नश्रावको जघन्यादिनेदात् त्रि. विधः तथाहि - जघन्यो १ मध्यम २ उत्कृष्टश्च ३, तत्र यः प्रयोजनमंतरेण स्थूलहिंसादिकं न करोति मद्यमांसाद्यमध्यवस्तूनि परित्यजति, नमस्कारमहामंत्रं धारयति, नमस्कारसहितं च प्रत्याख्यानं करोति स जघन्यः श्रावको बोध्यः तथा यो धर्मयोग्यगुव्याप्तो नवति. पमावश्यकानि च सर्वदा समाचरति, द्वादश व्रतानि च धारयति स सदाचारवान् गृहस्थो मध्यमः श्रावको बोध्यः । तथा यः सचित्ताहारं वर्जयति, एकासनं च करोति, ब्रह्मचर्य पालयति स उत्कृष्टः श्रावको बोध्यः । उक्तं च-या.
For Private and Personal Use Only