________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥११॥
यात्म-] थोक्तः, दृशो हि पूर्वभवान्यस्तमिव सर्वमपि वंदनप्रत्युपेदणादिधर्मकृत्यं मटित्ये
वाधिगबति. १५. तदेवमेकविंशतिगुणसंपन्नः श्रावको भवतीत्युक्ताःश्रावकगुणाः, अथोक्तगुणवत्स्वपि जव्येषु ये देशविरतियोग्या भवंति ते निर्दिश्यते.-जे न खमंती परीसह-जयसयणसिणेहविसयलोनेहिं । सबविरई धरि । ते जुग्गा देसविरए ॥१॥ व्याख्या-ये प्रत्याख्यानावरणकषायोदयवर्तिनो जीवाः परीषहजय १ वजनस्नेह विषयलोनैः ३ कारणैः सर्वविरतिं धर्तुं न दमते ते देशविरते?ग्या जवंति; श्दमन तात्पर्य–समसामग्री प्राप्य विवेकिना पूर्व सर्वविरतिरेवादर णीया, यः पुनर्बुनुदातृषासहननिदाघ्रमणमलधारणादिपरीषहेभ्यो नीरुतया, तथेशमत्यंतं प्रीतिपात्रं मातृपितृपुत्रादिपरिजनं त्यक्त्वा कथमेकाकी नूयते? इति स्वजनस्नेहेन, तथा प्राक्तनपुण्ययोगतः प्राप्ता अमीडियार्थाः कथ्यमनुक्त्वा मुच्यते ? ति विषयलो. भेन वासर्वविरतिं वरीतुं नोत्सहते स प्राणी सर्वभ्रष्टो मानवं सर्वनाशे जायमाक्तने
For Private and Personal Use Only