________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६
॥
आत्म- जानाति, यतेोऽयं जीवोऽस्मिन् संसारे मिथ्यात्वाविरतिकषाययोगैः कर्मबंधहेतुन्निरनुसमयं प्रबोधः
कर्माणि वनाति. तानि च यदा नदयमाचंति. तदातौ स्वयमेव मुक्ते न कोऽप्यन्यो जनः सहायदायीत्यादि, तथा किंचिद्रव्यादिवस्तुनि गते सति एवं चिंतयति, ममानेन परवस्तु ना सह संबंधो नष्टः, मदीयं द्रव्यं तु यात्मप्रदेशसमवेतं झानादिलदाणं. तत्तु कुत्रापिन गबतीति.तथा किंचिद्रव्यादिवस्तुलाने सति एवं जानाति, ममायं पैौमलिकवस्तुनःसंबंधो जातः एतस्योपरिकःप्रमोद इति. पुनर्वेदनीयकोदयात्कष्टादिप्राप्ता सत्यां समभावं दधा. ति. आत्मानं च परन्नावेन्यो भिन्नं मत्वा तेषां त्यजनोपायं करोति, चेतसि पुनः परमात्मानं ध्यायति. आवश्यकादिधर्मकृत्येषु विशेषत नद्यमवान् भवति, स चतुर्थीदिदादशपर्यंतगुणस्थानवर्तिजीवो अंतर्दृष्टितया अंतरात्मा इत्युच्यते. ॥२॥ अथ पु. नर्यः शुधात्मस्वनावप्रतिबंधकान् कर्मशत्रून हत्वा निरुपमोत्तम केवलझानादिस्वसंपदं प्राप्य करतलामलकवत् समस्तवस्तुस्तोमं निःशेषेण जानाति, पश्यति च, परमानंद.
For Private and Personal Use Only