________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- | संदोहसंपन्नश्च भवति, स त्रयोदशचतुर्दशगुणस्थानवर्तिजीवः सिघात्मा च शुधस्वरू
पत्वेन परमात्मा इत्युच्यते ॥३॥ बोधनं वस्तुनो यथास्थितस्वरूपेण झानं बोधः,
आत्मनो अनंतरोक्तलदणस्य चेतनस्य तदन्निन्नसम्यक्त्वादिधर्मस्य च बोधः प्रात्म॥७॥ बोधः, एतत्प्रतिपादको ग्रंथाऽप्युपचारादात्मबोध इत्युच्यते, श्यात्मबोधशब्दार्थः, अ.
थात्मवाधस्य माहात्म्यं वयेते, यस्य प्राणिन अात्मबोधो जातः, स प्राणी परमानंदमग्नत्वात् सांसारिकसुखाभिलाषी कदापि न नवति, तस्याम्पत्वादस्थिरत्वाच, यथा कोऽपि जनो विशिष्टाभीष्टप्रतिपादनसमर्थ कल्पवृदं प्राप्य रूदाशनार्थको न भवति तददिति, तथा ये प्राणिन आत्मझाने निरताः संति ते नरकादिःखं कदापि न लभंते, यथा सुवहमार्गानुगामी चक्षुष्मान पुमान् कूपपातं न प्राप्नोति तहत् , पुनर्येनात्मबोधः प्राप्तस्तस्य बाह्यवस्तुसंसर्गेबा न जायते, यथा लब्धामृतस्वादस्य पुंसः दारोदकपानरुचिर्न जवति तददिति.
For Private and Personal Use Only