________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म
प्रबोधः
रत्तकमुनेः पुत्रो रम्ये देवगृहे स्वपितुर्तिमकार्षीत् तत्साधर्मिकचैत्यमिति. अथास्य । नावार्थस्तु कथानकादवसेयस्तचेदं वारत्तकं नगरं, अन्नयसेनो राजा, तस्य च वार
तको नाम सुबुधिनिधिर्मवी. स चैकदा ग्रामांतरादागतेन केनचित्लाघूर्णकेन सह वा॥४१॥
- कुर्वाणः स्वकीयमत्तवारणमौ नपविष्टोऽस्ति. तस्मिन्नवसरे एको धर्मघोषनामा महामुनिर्निदाग्रहणार्थ तस्द गृहं प्रविष्टः, तद्भार्या च तस्मै निदादानार्थ घृतखंडमि श्रितदैरेयीभृतं पात्रमुत्पाटितवती, अत्रांतरे च कथमपि तद्भाजनात् खंडमिश्रितो घृतबिंदुमौ पतितः, ततस्तं दृष्ट्वा स महात्मा धर्मघोषमुनिनगवउपदिष्टनिदाग्रहणविघौ कृतोद्यमः सन् गर्दितदोषऽष्टा श्यं निदा, तस्मान्मे न कल्पते, ति मनसि विचार्य निदामगृहीत्वा गृहानिर्जगाम. वारत्तकमंत्रिणा च मत्तवारणस्थितेन दृष्टो
नगवानिर्गबन, चिंतितं च चित्ते कथमनेन मदीया भिदा न गृहीता? इत्येवं याव| चिंतयति तावत्तस्य भूमौ निपतितस्य खंडयुक्तघृतबिंदोरुपरि मदिकाः संमीलिताः, ता.
For Private and Personal Use Only