________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥ ४२३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ना बुद्धिर्येषां ते तथा त एव तनूकृता दीनवलीकृता यशेषाः समस्ताः कषायरूपवैरिणो यैस्ते तथा पुनः ऋजुस्वावाः सरलप्रकृतयोऽत एव सुविनीतं मानसं येषां ते तथा एवंविधा या उत्तमं मुनिधर्म सर्वविरतिलक्षणं नजंति प्राप्नुवंती यर्थः, इहापादे वैराग्यस्य मंदेति विशेषणविधानाद्योगादिजन्यदणमात्र स्थायिवैराग्येण न कापि सिद्धरिति सूचितं. उक्तं च-रोगेण व सोगेण व । दुख्खेण व जं जमाण उल्लस || मग्गंति न वैरग्गं । तं विबुहा अप्पकालंति ॥ १ ॥ सुहिस्स व दुदि त्र्यस्स व । जं वैरग्गं नवे विवेपणं ॥ पायं व्यपच्चयं वा । तं चिय चारित्ततरुत्री श्रं ॥ २ ॥ व्याख्या - जडानां निर्विवेकानां कासश्वासादिरोगेण पुत्रवियोगादिजन्यशोकेन वधबंधा दिदुःखेन वा. धिगमुं रोगशोकादिकष्टबहुलमसारं संसारमिति विचारणात्मकं यद्वै राग्यमुल्लसति तद्वैराग्यं विबुधा न मार्गयंति न स्पृहयंति सर्ववित्यनईलात् तदनईत्वं तस्य कस्मादित्याह - यापकालंति अल्पकालावस्थायित्वात, अल्पकालावस्था
For Private and Personal Use Only
.