________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | टा ये षट् प्रव्रज्यास्तेि दर्श्यते-वधिए १ चिप्पिए १ चेव । मंतनसहिनवहए ।। प्रबोधः
| इसिसत्ते ५ देवसत्ते य ६ । पहावेज्ज नपुंसए ।। ७ ।। व्याख्या-आयत्यां राजांतः
पुररदार्थ बाल्ये विदं दत्वा यस्य वृषणी गाल्येते स वातकः, यस्य तु जातमात्र॥श्शा
स्य वृषणौ अंगुष्टांगुलीजिमर्दयित्वा छायेते स चिप्पितः; एवं च कृते मौनपुंसकवे. दोदयं प्राप्नुतः.
तथा कस्यचिन्मंत्रसामर्थ्यात्कस्यापि तु तथाविधौषधीमावा पुरुषवेदे स्त्रीवेदे वा समुपहते सति नपुंकवेदोदयः स्यात् , तया कस्यचित ऋषिशापाकस्यापि पुनर्देवशापात्तदुदयो जायते इत्येतान् षट् नपुंसकान् प्रवाजयेदिति. ७. अथाष्टादशाविंशतिदशोंदव्यतिरिक्तेष्वपि स्त्रीनपुंसकेषु ये सर्वविरतिं प्रतिपद्यते ते दर्श्यते-अमंदवैराग्यनिममबुध्य-स्तनूकृताशेषकषायवैरिणः ॥ ऋजुवावाः सुविनीमानसा । जति भव्या मुनिधर्ममुत्तमं ॥ ॥ ॥ व्याख्या-अमंदमविनश्वरं यदैराग्यं तत्र निममा ली.
For Private and Personal Use Only