________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- श्व तमाग इति. स्तरथा वस्त्येव साघुश्राध्योर्महान् नेदः, तथाहि-साघुरुत्कर्षतो मोड द्वादशांगीमप्यधीते, श्राधस्तु पटजीवनिकायाध्ययनमेव. पुनः साधुरुत्कर्षतः सर्वार्थ
| सिझविमानेऽप्युत्पद्यते, श्रावस्तु द्वादशे कल्पे एव. तथा साधोप॑तस्य सुगतिः सि॥३०॥ हिंगतिर्वा स्यात्, श्राधस्य तु सुरगतिरेख.
पुनः साधोश्चत्वारः संज्वलनकषाया एव कषायवर्जितो वासौ स्यात्, श्राधस्य | तु अष्टी प्रत्याख्यानावरणाः चत्वारः संज्वलनाश्च स्युः, पुनः साधोः पंचानां व्रतानां | समुदितानामेव प्रतिपत्तिः, श्राधस्य तु व्यस्तानां समस्तानां वा श्यानुसारेण स्या। त, तथा साधोरेकवारमपि प्रतिपन्नं सामायिकं यावजीवमवतिष्टते, श्रास्तु पुनः पुनस्तत्प्रतिपद्यते. पुनः साधोरेकवतनंगे सर्ववतनंगः स्यात् अन्योऽन्यं सपदित्वात् , श्राधस्य तु न तथेत्यादि. अय कुत्रेदं सामायिकं क्रियते इत्याशंक्योच्यते-मुनेः समीपे जिनमंदिरे वा । गृहेऽथवा यत्र निराकुलः स्यात् ॥ सामायिकं तत्र करोति
For Private and Personal Use Only