SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म- | रं पिन्छ । एगाण नरयदुवं । अन्नेसिं सासयं सुख्खं ॥२॥ इति गावितं तृतीयं | प्रबोधः गुणवतं ॥ ७॥ अय चतुर्णा शिदावतानामवसरः-तत्र शिदा पुनः पुनः प्रवृत्तिस्तत्प्र॥३०॥ धानानि व्रतानि शिदावतानि, शिष्यकेण यथा पुनः पुनर्विद्यान्यस्यते तया श्रावके. णमानि व्रतानि पुनः पुनरन्यसनीयानीत्यर्थः । अयेतेषु यत्प्रथमं सामायिकवतं त. जाव्यते-तत्र समस्य रागद्वेषरहितस्य आयो लाजः समायः स प्रयोजनमस्य कि. यानुष्टानस्येति सामायिकं, तपं यद्वतं तत्सामायिकवतमुच्यते. तच्चैवं-सामा अमिह पढमं । सावज्जे जब वऊिन जोगे ।समणाणं हो समो। देसेणं देसवि. रवि ॥ १ ॥ व्याख्या-श्ह सामायिकं नाम प्रथमं शिदावतं जवति, यस्मिन् सा मायिके कृते सति देशविरतोऽपि सावद्यान्मनोवाकायव्यापारान्वर्जयित्वा सर्व विरता| नां सदृशो भवति. कयमित्याह-देशेन देशोपमया यथा चंद्रमुखी ललना, समुद्र For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy