________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | रं पिन्छ । एगाण नरयदुवं । अन्नेसिं सासयं सुख्खं ॥२॥ इति गावितं तृतीयं | प्रबोधः गुणवतं ॥ ७॥
अय चतुर्णा शिदावतानामवसरः-तत्र शिदा पुनः पुनः प्रवृत्तिस्तत्प्र॥३०॥
धानानि व्रतानि शिदावतानि, शिष्यकेण यथा पुनः पुनर्विद्यान्यस्यते तया श्रावके. णमानि व्रतानि पुनः पुनरन्यसनीयानीत्यर्थः । अयेतेषु यत्प्रथमं सामायिकवतं त. जाव्यते-तत्र समस्य रागद्वेषरहितस्य आयो लाजः समायः स प्रयोजनमस्य कि. यानुष्टानस्येति सामायिकं, तपं यद्वतं तत्सामायिकवतमुच्यते. तच्चैवं-सामा
अमिह पढमं । सावज्जे जब वऊिन जोगे ।समणाणं हो समो। देसेणं देसवि. रवि ॥ १ ॥ व्याख्या-श्ह सामायिकं नाम प्रथमं शिदावतं जवति, यस्मिन् सा
मायिके कृते सति देशविरतोऽपि सावद्यान्मनोवाकायव्यापारान्वर्जयित्वा सर्व विरता| नां सदृशो भवति. कयमित्याह-देशेन देशोपमया यथा चंद्रमुखी ललना, समुद्र
For Private and Personal Use Only