________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥२०॥
यात्म | पात तेनैते मृता इति पश्चात् सर्वैर्वधूः दामिता. तयोक्तं नो व्यार्या व्यत एवादं चु ब्दकोपरि चंद्रोदयं बद्धवती, रात्रौ च न जुंजे, ततस्तद्दचसा ते सर्वेऽपि प्रतिबुद्धाः, जीवि तप्रदानात सादात्कुलदेवीमिव तां मन्वानाः पश्चादागताः, तदुपदेशात् सुश्रावकाच संजाताः, ततो मृगसुंदर धनेश्वरश्च चिरं सम्यग्धर्ममाराध्य प्रांते समाधिना कालं कृत्वा स्वर्गसुखान्यनुनूय युवां जातो. त्वया च प्राग्भवे सप्त चंद्रोदया दग्धास्तद्दुष्कर्म निंदादिना बहु दापितं परमंशमात्रं स्थितं, तेनेह सप्तवार्षिको व्याधिस्तवात्, ततो राजा राज्ञी चेचं गुरुमुखात् प्राग्भववृत्तांतश्रवणेन जातिस्मरणमवाप्य संसाराविरक्तीदूतौ पुत्रं राज्ये न्यस्य प्रव्रज्यां गृहीत्वा प्रांते स्वर्गजाजौ जातौ इत्यनर्थदंडविरमणे मृगसुंदरी कथानकं ॥ एवमन्यैरपि सुदृष्टिनिशुल्ह कोपरि चंद्रोदयाप्रदानाद्यनर्थदं माहिर म एणीयं. पत्र जावना - चिंतेच्यवं च नमो । सहगाईं च जेहिं पावाई ॥ साहूहिं वज्जि - याई | निरठगायं च सव्वाईं ॥ १ ॥ अन्यच्च - तुल्लेवि उपरनरले । मूढप्रमूढाणमंत
For Private and Personal Use Only